A 416-31 Praśnaratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/31
Title: Praśnaratna
Dimensions: 34.9 x 14 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1696
Remarks:
Reel No. A 416-31 Inventory No. 54525
Title Praśnaratna
Remarks a commentary on Praśnaratna by Nandarāma
Author Nandarāma
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing 1v
Size 34.9 x 14.0 cm
Folios 26
Lines per Folio 10–14
Foliation figures in the upper left-hand and lower rigt-hand margin of the verso, under the marginal title: śrīh and rāma
Place of Deposit NAK
Accession No. 4/1696
Manuscript Features
Excerpts
«Beginning of the root text:»
jyotiḥśāstre paṃcaśākhā pratānāḥ
sadyas tāsāṃ yaś camatkārakārī ||
śrīrudroktaḥ keralis taṃtanu samyag
jñānātīśas tat prasādājjanonyaḥ 2 (fol. 2r5)
«Beginning of the commentary:»
athāsyānubaṃdhacatuṣṭyaṃ vipakṣus tatra pūrvaṃ tasya saṃbaṃdhaviṣayān āha jyotiḥśāstre iti | śākhānāṃ pratānā yebhyas te skaṃdhāḥ jyotiḥśāstre paṃcaḥ (!) | tad uktaṃ |
paṃcaskaṃdham i(2)daṃ śāstraṃ horā siddhāṃta saṃhitāḥ |
keraliśaṃkunaṃ (!) ceti ye vetti sa tu daivavid iti (fol. 2r1–2)
«End of the root text:»
siddhāṣṭacandravarṣe1824
śviyujasitapakṣasaptamyām
pūrtim agād graṃthoyaṃ
śūnyābdhidvipramair240 vṛttaiḥ || 57 || (fol. 27r6)
«End of the commentary:»
saptadveṣvenduvīrebde bhrādraśuklaśivātithau
ṭippaṇīyaṃ mayā klṛptā saṃkṣiptārthaprakāśinī |
vīrotra vikramā(10)dityaḥ nāmaikadeśagrahaṇe nāma grahaṇamiti nyāyāt ||(fol. 27r9–10)
Colophon
iti (7) śrīdīpacandrasutanandarāmakṛtaṃ praśnaratnaṃ samāptam || || (fol. 27r6–7)
iti śrīkṛṣṇaṣṇāśrayadīpacandraurasatanayanandarāmakṛtā svakṛtapraśnaratnaṭippaṇī samāptā || || (fol. 27r10)
Microfilm Details
Reel No. A 416/31
Date of Filming 31-07-1972
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 07-02-2006
Bibliography