A 416-31 Praśnaratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/31
Title: Praśnaratna
Dimensions: 34.9 x 14 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1696
Remarks:


Reel No. A 416-31 Inventory No. 54525

Title Praśnaratna

Remarks a commentary on Praśnaratna by Nandarāma

Author Nandarāma

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 1v

Size 34.9 x 14.0 cm

Folios 26

Lines per Folio 10–14

Foliation figures in the upper left-hand and lower rigt-hand margin of the verso, under the marginal title: śrīh and rāma

Place of Deposit NAK

Accession No. 4/1696

Manuscript Features

Excerpts

«Beginning of the root text:»

jyotiḥśāstre paṃcaśākhā pratānāḥ

sadyas tāsāṃ yaś camatkārakārī ||

śrīrudroktaḥ keralis taṃtanu samyag

jñānātīśas tat prasādājjanonyaḥ 2 (fol. 2r5)

«Beginning of the commentary:»

athāsyānubaṃdhacatuṣṭyaṃ vipakṣus tatra pūrvaṃ tasya saṃbaṃdhaviṣayān āha jyotiḥśāstre iti | śākhānāṃ pratānā yebhyas te skaṃdhāḥ jyotiḥśāstre paṃcaḥ (!) | tad uktaṃ |

paṃcaskaṃdham i(2)daṃ śāstraṃ horā siddhāṃta saṃhitāḥ | 

keraliśaṃkunaṃ (!) ceti ye vetti sa tu daivavid iti (fol. 2r1–2)

«End of the root text:»

siddhāṣṭacandravarṣe1824

śviyujasitapakṣasaptamyām

pūrtim agād graṃthoyaṃ

śūnyābdhidvipramair240 vṛttaiḥ || 57 || (fol. 27r6)

«End of the commentary:»

saptadveṣvenduvīrebde bhrādraśuklaśivātithau

ṭippaṇīyaṃ mayā klṛptā saṃkṣiptārthaprakāśinī |

vīrotra vikramā(10)dityaḥ nāmaikadeśagrahaṇe nāma grahaṇamiti nyāyāt ||(fol. 27r9–10)

Colophon

iti (7) śrīdīpacandrasutanandarāmakṛtaṃ praśnaratnaṃ samāptam || || (fol. 27r6–7)

iti śrīkṛṣṇaṣṇāśrayadīpacandraurasatanayanandarāmakṛtā svakṛtapraśnaratnaṭippaṇī samāptā || || (fol. 27r10)

Microfilm Details

Reel No. A 416/31

Date of Filming 31-07-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-02-2006

Bibliography